Declension table of ?ūrṇāvat

Deva

MasculineSingularDualPlural
Nominativeūrṇāvān ūrṇāvantau ūrṇāvantaḥ
Vocativeūrṇāvan ūrṇāvantau ūrṇāvantaḥ
Accusativeūrṇāvantam ūrṇāvantau ūrṇāvataḥ
Instrumentalūrṇāvatā ūrṇāvadbhyām ūrṇāvadbhiḥ
Dativeūrṇāvate ūrṇāvadbhyām ūrṇāvadbhyaḥ
Ablativeūrṇāvataḥ ūrṇāvadbhyām ūrṇāvadbhyaḥ
Genitiveūrṇāvataḥ ūrṇāvatoḥ ūrṇāvatām
Locativeūrṇāvati ūrṇāvatoḥ ūrṇāvatsu

Compound ūrṇāvat -

Adverb -ūrṇāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria