Declension table of ?ūrṇāmṛdu

Deva

MasculineSingularDualPlural
Nominativeūrṇāmṛduḥ ūrṇāmṛdū ūrṇāmṛdavaḥ
Vocativeūrṇāmṛdo ūrṇāmṛdū ūrṇāmṛdavaḥ
Accusativeūrṇāmṛdum ūrṇāmṛdū ūrṇāmṛdūn
Instrumentalūrṇāmṛdunā ūrṇāmṛdubhyām ūrṇāmṛdubhiḥ
Dativeūrṇāmṛdave ūrṇāmṛdubhyām ūrṇāmṛdubhyaḥ
Ablativeūrṇāmṛdoḥ ūrṇāmṛdubhyām ūrṇāmṛdubhyaḥ
Genitiveūrṇāmṛdoḥ ūrṇāmṛdvoḥ ūrṇāmṛdūnām
Locativeūrṇāmṛdau ūrṇāmṛdvoḥ ūrṇāmṛduṣu

Compound ūrṇāmṛdu -

Adverb -ūrṇāmṛdu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria