Declension table of ?ūndivas

Deva

MasculineSingularDualPlural
Nominativeūndivān ūndivāṃsau ūndivāṃsaḥ
Vocativeūndivan ūndivāṃsau ūndivāṃsaḥ
Accusativeūndivāṃsam ūndivāṃsau ūnduṣaḥ
Instrumentalūnduṣā ūndivadbhyām ūndivadbhiḥ
Dativeūnduṣe ūndivadbhyām ūndivadbhyaḥ
Ablativeūnduṣaḥ ūndivadbhyām ūndivadbhyaḥ
Genitiveūnduṣaḥ ūnduṣoḥ ūnduṣām
Locativeūnduṣi ūnduṣoḥ ūndivatsu

Compound ūndivat -

Adverb -ūndivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria