Declension table of ?ūkhuṣī

Deva

FeminineSingularDualPlural
Nominativeūkhuṣī ūkhuṣyau ūkhuṣyaḥ
Vocativeūkhuṣi ūkhuṣyau ūkhuṣyaḥ
Accusativeūkhuṣīm ūkhuṣyau ūkhuṣīḥ
Instrumentalūkhuṣyā ūkhuṣībhyām ūkhuṣībhiḥ
Dativeūkhuṣyai ūkhuṣībhyām ūkhuṣībhyaḥ
Ablativeūkhuṣyāḥ ūkhuṣībhyām ūkhuṣībhyaḥ
Genitiveūkhuṣyāḥ ūkhuṣyoḥ ūkhuṣīṇām
Locativeūkhuṣyām ūkhuṣyoḥ ūkhuṣīṣu

Compound ūkhuṣi - ūkhuṣī -

Adverb -ūkhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria