Declension table of ?ūkhivas

Deva

MasculineSingularDualPlural
Nominativeūkhivān ūkhivāṃsau ūkhivāṃsaḥ
Vocativeūkhivan ūkhivāṃsau ūkhivāṃsaḥ
Accusativeūkhivāṃsam ūkhivāṃsau ūkhuṣaḥ
Instrumentalūkhuṣā ūkhivadbhyām ūkhivadbhiḥ
Dativeūkhuṣe ūkhivadbhyām ūkhivadbhyaḥ
Ablativeūkhuṣaḥ ūkhivadbhyām ūkhivadbhyaḥ
Genitiveūkhuṣaḥ ūkhuṣoḥ ūkhuṣām
Locativeūkhuṣi ūkhuṣoḥ ūkhivatsu

Compound ūkhivat -

Adverb -ūkhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria