Declension table of ?ūkhāna

Deva

NeuterSingularDualPlural
Nominativeūkhānam ūkhāne ūkhānāni
Vocativeūkhāna ūkhāne ūkhānāni
Accusativeūkhānam ūkhāne ūkhānāni
Instrumentalūkhānena ūkhānābhyām ūkhānaiḥ
Dativeūkhānāya ūkhānābhyām ūkhānebhyaḥ
Ablativeūkhānāt ūkhānābhyām ūkhānebhyaḥ
Genitiveūkhānasya ūkhānayoḥ ūkhānānām
Locativeūkhāne ūkhānayoḥ ūkhāneṣu

Compound ūkhāna -

Adverb -ūkhānam -ūkhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria