Declension table of ?ūjjhivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūjjhivat | ūjjhuṣī | ūjjhivāṃsi |
Vocative | ūjjhivat | ūjjhuṣī | ūjjhivāṃsi |
Accusative | ūjjhivat | ūjjhuṣī | ūjjhivāṃsi |
Instrumental | ūjjhuṣā | ūjjhivadbhyām | ūjjhivadbhiḥ |
Dative | ūjjhuṣe | ūjjhivadbhyām | ūjjhivadbhyaḥ |
Ablative | ūjjhuṣaḥ | ūjjhivadbhyām | ūjjhivadbhyaḥ |
Genitive | ūjjhuṣaḥ | ūjjhuṣoḥ | ūjjhuṣām |
Locative | ūjjhuṣi | ūjjhuṣoḥ | ūjjhivatsu |