Declension table of ūjjhivasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūjjhivān | ūjjhivāṃsau | ūjjhivāṃsaḥ |
Vocative | ūjjhivan | ūjjhivāṃsau | ūjjhivāṃsaḥ |
Accusative | ūjjhivāṃsam | ūjjhivāṃsau | ūjjhyuṣaḥ |
Instrumental | ūjjhyuṣā | ūjjhivadbhyām | ūjjhivadbhiḥ |
Dative | ūjjhyuṣe | ūjjhivadbhyām | ūjjhivadbhyaḥ |
Ablative | ūjjhyuṣaḥ | ūjjhivadbhyām | ūjjhivadbhyaḥ |
Genitive | ūjjhyuṣaḥ | ūjjhyuṣoḥ | ūjjhyuṣām |
Locative | ūjjhyuṣi | ūjjhyuṣoḥ | ūjjhivatsu |