Declension table of ?ūjjhivas

Deva

MasculineSingularDualPlural
Nominativeūjjhivān ūjjhivāṃsau ūjjhivāṃsaḥ
Vocativeūjjhivan ūjjhivāṃsau ūjjhivāṃsaḥ
Accusativeūjjhivāṃsam ūjjhivāṃsau ūjjhuṣaḥ
Instrumentalūjjhuṣā ūjjhivadbhyām ūjjhivadbhiḥ
Dativeūjjhuṣe ūjjhivadbhyām ūjjhivadbhyaḥ
Ablativeūjjhuṣaḥ ūjjhivadbhyām ūjjhivadbhyaḥ
Genitiveūjjhuṣaḥ ūjjhuṣoḥ ūjjhuṣām
Locativeūjjhuṣi ūjjhuṣoḥ ūjjhivatsu

Compound ūjjhivat -

Adverb -ūjjhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria