Declension table of ?ūhyamāna

Deva

NeuterSingularDualPlural
Nominativeūhyamānam ūhyamāne ūhyamānāni
Vocativeūhyamāna ūhyamāne ūhyamānāni
Accusativeūhyamānam ūhyamāne ūhyamānāni
Instrumentalūhyamānena ūhyamānābhyām ūhyamānaiḥ
Dativeūhyamānāya ūhyamānābhyām ūhyamānebhyaḥ
Ablativeūhyamānāt ūhyamānābhyām ūhyamānebhyaḥ
Genitiveūhyamānasya ūhyamānayoḥ ūhyamānānām
Locativeūhyamāne ūhyamānayoḥ ūhyamāneṣu

Compound ūhyamāna -

Adverb -ūhyamānam -ūhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria