Declension table of ūhyamāna

Deva

MasculineSingularDualPlural
Nominativeūhyamānaḥ ūhyamānau ūhyamānāḥ
Vocativeūhyamāna ūhyamānau ūhyamānāḥ
Accusativeūhyamānam ūhyamānau ūhyamānān
Instrumentalūhyamānena ūhyamānābhyām ūhyamānaiḥ
Dativeūhyamānāya ūhyamānābhyām ūhyamānebhyaḥ
Ablativeūhyamānāt ūhyamānābhyām ūhyamānebhyaḥ
Genitiveūhyamānasya ūhyamānayoḥ ūhyamānānām
Locativeūhyamāne ūhyamānayoḥ ūhyamāneṣu

Compound ūhyamāna -

Adverb -ūhyamānam -ūhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria