Declension table of ?ūhyacchalā

Deva

FeminineSingularDualPlural
Nominativeūhyacchalā ūhyacchale ūhyacchalāḥ
Vocativeūhyacchale ūhyacchale ūhyacchalāḥ
Accusativeūhyacchalām ūhyacchale ūhyacchalāḥ
Instrumentalūhyacchalayā ūhyacchalābhyām ūhyacchalābhiḥ
Dativeūhyacchalāyai ūhyacchalābhyām ūhyacchalābhyaḥ
Ablativeūhyacchalāyāḥ ūhyacchalābhyām ūhyacchalābhyaḥ
Genitiveūhyacchalāyāḥ ūhyacchalayoḥ ūhyacchalānām
Locativeūhyacchalāyām ūhyacchalayoḥ ūhyacchalāsu

Adverb -ūhyacchalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria