Declension table of ?ūhivas

Deva

NeuterSingularDualPlural
Nominativeūhivat ūhuṣī ūhivāṃsi
Vocativeūhivat ūhuṣī ūhivāṃsi
Accusativeūhivat ūhuṣī ūhivāṃsi
Instrumentalūhuṣā ūhivadbhyām ūhivadbhiḥ
Dativeūhuṣe ūhivadbhyām ūhivadbhyaḥ
Ablativeūhuṣaḥ ūhivadbhyām ūhivadbhyaḥ
Genitiveūhuṣaḥ ūhuṣoḥ ūhuṣām
Locativeūhuṣi ūhuṣoḥ ūhivatsu

Compound ūhivat -

Adverb -ūhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria