Declension table of ūhitavya

Deva

NeuterSingularDualPlural
Nominativeūhitavyam ūhitavye ūhitavyāni
Vocativeūhitavya ūhitavye ūhitavyāni
Accusativeūhitavyam ūhitavye ūhitavyāni
Instrumentalūhitavyena ūhitavyābhyām ūhitavyaiḥ
Dativeūhitavyāya ūhitavyābhyām ūhitavyebhyaḥ
Ablativeūhitavyāt ūhitavyābhyām ūhitavyebhyaḥ
Genitiveūhitavyasya ūhitavyayoḥ ūhitavyānām
Locativeūhitavye ūhitavyayoḥ ūhitavyeṣu

Compound ūhitavya -

Adverb -ūhitavyam -ūhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria