Declension table of ūhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhitavatī | ūhitavatyau | ūhitavatyaḥ |
Vocative | ūhitavati | ūhitavatyau | ūhitavatyaḥ |
Accusative | ūhitavatīm | ūhitavatyau | ūhitavatīḥ |
Instrumental | ūhitavatyā | ūhitavatībhyām | ūhitavatībhiḥ |
Dative | ūhitavatyai | ūhitavatībhyām | ūhitavatībhyaḥ |
Ablative | ūhitavatyāḥ | ūhitavatībhyām | ūhitavatībhyaḥ |
Genitive | ūhitavatyāḥ | ūhitavatyoḥ | ūhitavatīnām |
Locative | ūhitavatyām | ūhitavatyoḥ | ūhitavatīṣu |