Declension table of ūhitavatī

Deva

FeminineSingularDualPlural
Nominativeūhitavatī ūhitavatyau ūhitavatyaḥ
Vocativeūhitavati ūhitavatyau ūhitavatyaḥ
Accusativeūhitavatīm ūhitavatyau ūhitavatīḥ
Instrumentalūhitavatyā ūhitavatībhyām ūhitavatībhiḥ
Dativeūhitavatyai ūhitavatībhyām ūhitavatībhyaḥ
Ablativeūhitavatyāḥ ūhitavatībhyām ūhitavatībhyaḥ
Genitiveūhitavatyāḥ ūhitavatyoḥ ūhitavatīnām
Locativeūhitavatyām ūhitavatyoḥ ūhitavatīṣu

Compound ūhitavati - ūhitavatī -

Adverb -ūhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria