Declension table of ūhitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhitavat | ūhitavantī ūhitavatī | ūhitavanti |
Vocative | ūhitavat | ūhitavantī ūhitavatī | ūhitavanti |
Accusative | ūhitavat | ūhitavantī ūhitavatī | ūhitavanti |
Instrumental | ūhitavatā | ūhitavadbhyām | ūhitavadbhiḥ |
Dative | ūhitavate | ūhitavadbhyām | ūhitavadbhyaḥ |
Ablative | ūhitavataḥ | ūhitavadbhyām | ūhitavadbhyaḥ |
Genitive | ūhitavataḥ | ūhitavatoḥ | ūhitavatām |
Locative | ūhitavati | ūhitavatoḥ | ūhitavatsu |