Declension table of ?ūhitavat

Deva

NeuterSingularDualPlural
Nominativeūhitavat ūhitavantī ūhitavatī ūhitavanti
Vocativeūhitavat ūhitavantī ūhitavatī ūhitavanti
Accusativeūhitavat ūhitavantī ūhitavatī ūhitavanti
Instrumentalūhitavatā ūhitavadbhyām ūhitavadbhiḥ
Dativeūhitavate ūhitavadbhyām ūhitavadbhyaḥ
Ablativeūhitavataḥ ūhitavadbhyām ūhitavadbhyaḥ
Genitiveūhitavataḥ ūhitavatoḥ ūhitavatām
Locativeūhitavati ūhitavatoḥ ūhitavatsu

Adverb -ūhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria