Declension table of ?ūhitavat

Deva

MasculineSingularDualPlural
Nominativeūhitavān ūhitavantau ūhitavantaḥ
Vocativeūhitavan ūhitavantau ūhitavantaḥ
Accusativeūhitavantam ūhitavantau ūhitavataḥ
Instrumentalūhitavatā ūhitavadbhyām ūhitavadbhiḥ
Dativeūhitavate ūhitavadbhyām ūhitavadbhyaḥ
Ablativeūhitavataḥ ūhitavadbhyām ūhitavadbhyaḥ
Genitiveūhitavataḥ ūhitavatoḥ ūhitavatām
Locativeūhitavati ūhitavatoḥ ūhitavatsu

Compound ūhitavat -

Adverb -ūhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria