Declension table of ūhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhitavān | ūhitavantau | ūhitavantaḥ |
Vocative | ūhitavan | ūhitavantau | ūhitavantaḥ |
Accusative | ūhitavantam | ūhitavantau | ūhitavataḥ |
Instrumental | ūhitavatā | ūhitavadbhyām | ūhitavadbhiḥ |
Dative | ūhitavate | ūhitavadbhyām | ūhitavadbhyaḥ |
Ablative | ūhitavataḥ | ūhitavadbhyām | ūhitavadbhyaḥ |
Genitive | ūhitavataḥ | ūhitavatoḥ | ūhitavatām |
Locative | ūhitavati | ūhitavatoḥ | ūhitavatsu |