Declension table of ūhitā

Deva

FeminineSingularDualPlural
Nominativeūhitā ūhite ūhitāḥ
Vocativeūhite ūhite ūhitāḥ
Accusativeūhitām ūhite ūhitāḥ
Instrumentalūhitayā ūhitābhyām ūhitābhiḥ
Dativeūhitāyai ūhitābhyām ūhitābhyaḥ
Ablativeūhitāyāḥ ūhitābhyām ūhitābhyaḥ
Genitiveūhitāyāḥ ūhitayoḥ ūhitānām
Locativeūhitāyām ūhitayoḥ ūhitāsu

Adverb -ūhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria