Declension table of ?ūhikā

Deva

FeminineSingularDualPlural
Nominativeūhikā ūhike ūhikāḥ
Vocativeūhike ūhike ūhikāḥ
Accusativeūhikām ūhike ūhikāḥ
Instrumentalūhikayā ūhikābhyām ūhikābhiḥ
Dativeūhikāyai ūhikābhyām ūhikābhyaḥ
Ablativeūhikāyāḥ ūhikābhyām ūhikābhyaḥ
Genitiveūhikāyāḥ ūhikayoḥ ūhikānām
Locativeūhikāyām ūhikayoḥ ūhikāsu

Adverb -ūhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria