Declension table of ūhiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhiṣyat | ūhiṣyantī ūhiṣyatī | ūhiṣyanti |
Vocative | ūhiṣyat | ūhiṣyantī ūhiṣyatī | ūhiṣyanti |
Accusative | ūhiṣyat | ūhiṣyantī ūhiṣyatī | ūhiṣyanti |
Instrumental | ūhiṣyatā | ūhiṣyadbhyām | ūhiṣyadbhiḥ |
Dative | ūhiṣyate | ūhiṣyadbhyām | ūhiṣyadbhyaḥ |
Ablative | ūhiṣyataḥ | ūhiṣyadbhyām | ūhiṣyadbhyaḥ |
Genitive | ūhiṣyataḥ | ūhiṣyatoḥ | ūhiṣyatām |
Locative | ūhiṣyati | ūhiṣyatoḥ | ūhiṣyatsu |