Declension table of ?ūhiṣyat

Deva

MasculineSingularDualPlural
Nominativeūhiṣyan ūhiṣyantau ūhiṣyantaḥ
Vocativeūhiṣyan ūhiṣyantau ūhiṣyantaḥ
Accusativeūhiṣyantam ūhiṣyantau ūhiṣyataḥ
Instrumentalūhiṣyatā ūhiṣyadbhyām ūhiṣyadbhiḥ
Dativeūhiṣyate ūhiṣyadbhyām ūhiṣyadbhyaḥ
Ablativeūhiṣyataḥ ūhiṣyadbhyām ūhiṣyadbhyaḥ
Genitiveūhiṣyataḥ ūhiṣyatoḥ ūhiṣyatām
Locativeūhiṣyati ūhiṣyatoḥ ūhiṣyatsu

Compound ūhiṣyat -

Adverb -ūhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria