Declension table of ūhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhiṣyantī | ūhiṣyantyau | ūhiṣyantyaḥ |
Vocative | ūhiṣyanti | ūhiṣyantyau | ūhiṣyantyaḥ |
Accusative | ūhiṣyantīm | ūhiṣyantyau | ūhiṣyantīḥ |
Instrumental | ūhiṣyantyā | ūhiṣyantībhyām | ūhiṣyantībhiḥ |
Dative | ūhiṣyantyai | ūhiṣyantībhyām | ūhiṣyantībhyaḥ |
Ablative | ūhiṣyantyāḥ | ūhiṣyantībhyām | ūhiṣyantībhyaḥ |
Genitive | ūhiṣyantyāḥ | ūhiṣyantyoḥ | ūhiṣyantīnām |
Locative | ūhiṣyantyām | ūhiṣyantyoḥ | ūhiṣyantīṣu |