Declension table of ?ūhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeūhiṣyantī ūhiṣyantyau ūhiṣyantyaḥ
Vocativeūhiṣyanti ūhiṣyantyau ūhiṣyantyaḥ
Accusativeūhiṣyantīm ūhiṣyantyau ūhiṣyantīḥ
Instrumentalūhiṣyantyā ūhiṣyantībhyām ūhiṣyantībhiḥ
Dativeūhiṣyantyai ūhiṣyantībhyām ūhiṣyantībhyaḥ
Ablativeūhiṣyantyāḥ ūhiṣyantībhyām ūhiṣyantībhyaḥ
Genitiveūhiṣyantyāḥ ūhiṣyantyoḥ ūhiṣyantīnām
Locativeūhiṣyantyām ūhiṣyantyoḥ ūhiṣyantīṣu

Compound ūhiṣyanti - ūhiṣyantī -

Adverb -ūhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria