Declension table of ūhiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhiṣyamāṇā | ūhiṣyamāṇe | ūhiṣyamāṇāḥ |
Vocative | ūhiṣyamāṇe | ūhiṣyamāṇe | ūhiṣyamāṇāḥ |
Accusative | ūhiṣyamāṇām | ūhiṣyamāṇe | ūhiṣyamāṇāḥ |
Instrumental | ūhiṣyamāṇayā | ūhiṣyamāṇābhyām | ūhiṣyamāṇābhiḥ |
Dative | ūhiṣyamāṇāyai | ūhiṣyamāṇābhyām | ūhiṣyamāṇābhyaḥ |
Ablative | ūhiṣyamāṇāyāḥ | ūhiṣyamāṇābhyām | ūhiṣyamāṇābhyaḥ |
Genitive | ūhiṣyamāṇāyāḥ | ūhiṣyamāṇayoḥ | ūhiṣyamāṇānām |
Locative | ūhiṣyamāṇāyām | ūhiṣyamāṇayoḥ | ūhiṣyamāṇāsu |