Declension table of ?ūhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūhiṣyamāṇā ūhiṣyamāṇe ūhiṣyamāṇāḥ
Vocativeūhiṣyamāṇe ūhiṣyamāṇe ūhiṣyamāṇāḥ
Accusativeūhiṣyamāṇām ūhiṣyamāṇe ūhiṣyamāṇāḥ
Instrumentalūhiṣyamāṇayā ūhiṣyamāṇābhyām ūhiṣyamāṇābhiḥ
Dativeūhiṣyamāṇāyai ūhiṣyamāṇābhyām ūhiṣyamāṇābhyaḥ
Ablativeūhiṣyamāṇāyāḥ ūhiṣyamāṇābhyām ūhiṣyamāṇābhyaḥ
Genitiveūhiṣyamāṇāyāḥ ūhiṣyamāṇayoḥ ūhiṣyamāṇānām
Locativeūhiṣyamāṇāyām ūhiṣyamāṇayoḥ ūhiṣyamāṇāsu

Adverb -ūhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria