Declension table of ūhiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhiṣyamāṇam | ūhiṣyamāṇe | ūhiṣyamāṇāni |
Vocative | ūhiṣyamāṇa | ūhiṣyamāṇe | ūhiṣyamāṇāni |
Accusative | ūhiṣyamāṇam | ūhiṣyamāṇe | ūhiṣyamāṇāni |
Instrumental | ūhiṣyamāṇena | ūhiṣyamāṇābhyām | ūhiṣyamāṇaiḥ |
Dative | ūhiṣyamāṇāya | ūhiṣyamāṇābhyām | ūhiṣyamāṇebhyaḥ |
Ablative | ūhiṣyamāṇāt | ūhiṣyamāṇābhyām | ūhiṣyamāṇebhyaḥ |
Genitive | ūhiṣyamāṇasya | ūhiṣyamāṇayoḥ | ūhiṣyamāṇānām |
Locative | ūhiṣyamāṇe | ūhiṣyamāṇayoḥ | ūhiṣyamāṇeṣu |