Declension table of ?ūhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeūhiṣyamāṇaḥ ūhiṣyamāṇau ūhiṣyamāṇāḥ
Vocativeūhiṣyamāṇa ūhiṣyamāṇau ūhiṣyamāṇāḥ
Accusativeūhiṣyamāṇam ūhiṣyamāṇau ūhiṣyamāṇān
Instrumentalūhiṣyamāṇena ūhiṣyamāṇābhyām ūhiṣyamāṇaiḥ ūhiṣyamāṇebhiḥ
Dativeūhiṣyamāṇāya ūhiṣyamāṇābhyām ūhiṣyamāṇebhyaḥ
Ablativeūhiṣyamāṇāt ūhiṣyamāṇābhyām ūhiṣyamāṇebhyaḥ
Genitiveūhiṣyamāṇasya ūhiṣyamāṇayoḥ ūhiṣyamāṇānām
Locativeūhiṣyamāṇe ūhiṣyamāṇayoḥ ūhiṣyamāṇeṣu

Compound ūhiṣyamāṇa -

Adverb -ūhiṣyamāṇam -ūhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria