Declension table of ?ūhat

Deva

NeuterSingularDualPlural
Nominativeūhat ūhantī ūhatī ūhanti
Vocativeūhat ūhantī ūhatī ūhanti
Accusativeūhat ūhantī ūhatī ūhanti
Instrumentalūhatā ūhadbhyām ūhadbhiḥ
Dativeūhate ūhadbhyām ūhadbhyaḥ
Ablativeūhataḥ ūhadbhyām ūhadbhyaḥ
Genitiveūhataḥ ūhatoḥ ūhatām
Locativeūhati ūhatoḥ ūhatsu

Adverb -ūhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria