Declension table of ūhatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhat | ūhantī ūhatī | ūhanti |
Vocative | ūhat | ūhantī ūhatī | ūhanti |
Accusative | ūhat | ūhantī ūhatī | ūhanti |
Instrumental | ūhatā | ūhadbhyām | ūhadbhiḥ |
Dative | ūhate | ūhadbhyām | ūhadbhyaḥ |
Ablative | ūhataḥ | ūhadbhyām | ūhadbhyaḥ |
Genitive | ūhataḥ | ūhatoḥ | ūhatām |
Locative | ūhati | ūhatoḥ | ūhatsu |