Declension table of ūhatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhan | ūhantau | ūhantaḥ |
Vocative | ūhan | ūhantau | ūhantaḥ |
Accusative | ūhantam | ūhantau | ūhataḥ |
Instrumental | ūhatā | ūhadbhyām | ūhadbhiḥ |
Dative | ūhate | ūhadbhyām | ūhadbhyaḥ |
Ablative | ūhataḥ | ūhadbhyām | ūhadbhyaḥ |
Genitive | ūhataḥ | ūhatoḥ | ūhatām |
Locative | ūhati | ūhatoḥ | ūhatsu |