सुबन्तावली ?ऊहत्

Roma

पुमान्एकद्विबहु
प्रथमाऊहन् ऊहन्तौ ऊहन्तः
सम्बोधनम्ऊहन् ऊहन्तौ ऊहन्तः
द्वितीयाऊहन्तम् ऊहन्तौ ऊहतः
तृतीयाऊहता ऊहद्भ्याम् ऊहद्भिः
चतुर्थीऊहते ऊहद्भ्याम् ऊहद्भ्यः
पञ्चमीऊहतः ऊहद्भ्याम् ऊहद्भ्यः
षष्ठीऊहतः ऊहतोः ऊहताम्
सप्तमीऊहति ऊहतोः ऊहत्सु

समास ऊहत्

अव्यय ॰ऊहन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria