Declension table of ūhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūhantī | ūhantyau | ūhantyaḥ |
Vocative | ūhanti | ūhantyau | ūhantyaḥ |
Accusative | ūhantīm | ūhantyau | ūhantīḥ |
Instrumental | ūhantyā | ūhantībhyām | ūhantībhiḥ |
Dative | ūhantyai | ūhantībhyām | ūhantībhyaḥ |
Ablative | ūhantyāḥ | ūhantībhyām | ūhantībhyaḥ |
Genitive | ūhantyāḥ | ūhantyoḥ | ūhantīnām |
Locative | ūhantyām | ūhantyoḥ | ūhantīṣu |