Declension table of ūhantī

Deva

FeminineSingularDualPlural
Nominativeūhantī ūhantyau ūhantyaḥ
Vocativeūhanti ūhantyau ūhantyaḥ
Accusativeūhantīm ūhantyau ūhantīḥ
Instrumentalūhantyā ūhantībhyām ūhantībhiḥ
Dativeūhantyai ūhantībhyām ūhantībhyaḥ
Ablativeūhantyāḥ ūhantībhyām ūhantībhyaḥ
Genitiveūhantyāḥ ūhantyoḥ ūhantīnām
Locativeūhantyām ūhantyoḥ ūhantīṣu

Compound ūhanti - ūhantī -

Adverb -ūhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria