Declension table of ?ūhanīya

Deva

NeuterSingularDualPlural
Nominativeūhanīyam ūhanīye ūhanīyāni
Vocativeūhanīya ūhanīye ūhanīyāni
Accusativeūhanīyam ūhanīye ūhanīyāni
Instrumentalūhanīyena ūhanīyābhyām ūhanīyaiḥ
Dativeūhanīyāya ūhanīyābhyām ūhanīyebhyaḥ
Ablativeūhanīyāt ūhanīyābhyām ūhanīyebhyaḥ
Genitiveūhanīyasya ūhanīyayoḥ ūhanīyānām
Locativeūhanīye ūhanīyayoḥ ūhanīyeṣu

Compound ūhanīya -

Adverb -ūhanīyam -ūhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria