Declension table of ūhanīya

Deva

MasculineSingularDualPlural
Nominativeūhanīyaḥ ūhanīyau ūhanīyāḥ
Vocativeūhanīya ūhanīyau ūhanīyāḥ
Accusativeūhanīyam ūhanīyau ūhanīyān
Instrumentalūhanīyena ūhanīyābhyām ūhanīyaiḥ
Dativeūhanīyāya ūhanīyābhyām ūhanīyebhyaḥ
Ablativeūhanīyāt ūhanīyābhyām ūhanīyebhyaḥ
Genitiveūhanīyasya ūhanīyayoḥ ūhanīyānām
Locativeūhanīye ūhanīyayoḥ ūhanīyeṣu

Compound ūhanīya -

Adverb -ūhanīyam -ūhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria