Declension table of ?ūhanīya

Deva

MasculineSingularDualPlural
Nominativeūhanīyaḥ ūhanīyau ūhanīyāḥ
Vocativeūhanīya ūhanīyau ūhanīyāḥ
Accusativeūhanīyam ūhanīyau ūhanīyān
Instrumentalūhanīyena ūhanīyābhyām ūhanīyaiḥ ūhanīyebhiḥ
Dativeūhanīyāya ūhanīyābhyām ūhanīyebhyaḥ
Ablativeūhanīyāt ūhanīyābhyām ūhanīyebhyaḥ
Genitiveūhanīyasya ūhanīyayoḥ ūhanīyānām
Locativeūhanīye ūhanīyayoḥ ūhanīyeṣu

Compound ūhanīya -

Adverb -ūhanīyam -ūhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria