Declension table of ?ūduṣī

Deva

FeminineSingularDualPlural
Nominativeūduṣī ūduṣyau ūduṣyaḥ
Vocativeūduṣi ūduṣyau ūduṣyaḥ
Accusativeūduṣīm ūduṣyau ūduṣīḥ
Instrumentalūduṣyā ūduṣībhyām ūduṣībhiḥ
Dativeūduṣyai ūduṣībhyām ūduṣībhyaḥ
Ablativeūduṣyāḥ ūduṣībhyām ūduṣībhyaḥ
Genitiveūduṣyāḥ ūduṣyoḥ ūduṣīṇām
Locativeūduṣyām ūduṣyoḥ ūduṣīṣu

Compound ūduṣi - ūduṣī -

Adverb -ūduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria