Declension table of ?ūdivas

Deva

NeuterSingularDualPlural
Nominativeūdivat ūduṣī ūdivāṃsi
Vocativeūdivat ūduṣī ūdivāṃsi
Accusativeūdivat ūduṣī ūdivāṃsi
Instrumentalūduṣā ūdivadbhyām ūdivadbhiḥ
Dativeūduṣe ūdivadbhyām ūdivadbhyaḥ
Ablativeūduṣaḥ ūdivadbhyām ūdivadbhyaḥ
Genitiveūduṣaḥ ūduṣoḥ ūduṣām
Locativeūduṣi ūduṣoḥ ūdivatsu

Compound ūdivat -

Adverb -ūdivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria