Declension table of ?ūdivas

Deva

MasculineSingularDualPlural
Nominativeūdivān ūdivāṃsau ūdivāṃsaḥ
Vocativeūdivan ūdivāṃsau ūdivāṃsaḥ
Accusativeūdivāṃsam ūdivāṃsau ūduṣaḥ
Instrumentalūduṣā ūdivadbhyām ūdivadbhiḥ
Dativeūduṣe ūdivadbhyām ūdivadbhyaḥ
Ablativeūduṣaḥ ūdivadbhyām ūdivadbhyaḥ
Genitiveūduṣaḥ ūduṣoḥ ūduṣām
Locativeūduṣi ūduṣoḥ ūdivatsu

Compound ūdivat -

Adverb -ūdivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria