Declension table of ūdhasya

Deva

NeuterSingularDualPlural
Nominativeūdhasyam ūdhasye ūdhasyāni
Vocativeūdhasya ūdhasye ūdhasyāni
Accusativeūdhasyam ūdhasye ūdhasyāni
Instrumentalūdhasyena ūdhasyābhyām ūdhasyaiḥ
Dativeūdhasyāya ūdhasyābhyām ūdhasyebhyaḥ
Ablativeūdhasyāt ūdhasyābhyām ūdhasyebhyaḥ
Genitiveūdhasyasya ūdhasyayoḥ ūdhasyānām
Locativeūdhasye ūdhasyayoḥ ūdhasyeṣu

Compound ūdhasya -

Adverb -ūdhasyam -ūdhasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria