Declension table of ūcuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūcuṣī | ūcuṣyau | ūcuṣyaḥ |
Vocative | ūcuṣi | ūcuṣyau | ūcuṣyaḥ |
Accusative | ūcuṣīm | ūcuṣyau | ūcuṣīḥ |
Instrumental | ūcuṣyā | ūcuṣībhyām | ūcuṣībhiḥ |
Dative | ūcuṣyai | ūcuṣībhyām | ūcuṣībhyaḥ |
Ablative | ūcuṣyāḥ | ūcuṣībhyām | ūcuṣībhyaḥ |
Genitive | ūcuṣyāḥ | ūcuṣyoḥ | ūcuṣīṇām |
Locative | ūcuṣyām | ūcuṣyoḥ | ūcuṣīṣu |