Declension table of ?ūcuṣī

Deva

FeminineSingularDualPlural
Nominativeūcuṣī ūcuṣyau ūcuṣyaḥ
Vocativeūcuṣi ūcuṣyau ūcuṣyaḥ
Accusativeūcuṣīm ūcuṣyau ūcuṣīḥ
Instrumentalūcuṣyā ūcuṣībhyām ūcuṣībhiḥ
Dativeūcuṣyai ūcuṣībhyām ūcuṣībhyaḥ
Ablativeūcuṣyāḥ ūcuṣībhyām ūcuṣībhyaḥ
Genitiveūcuṣyāḥ ūcuṣyoḥ ūcuṣīṇām
Locativeūcuṣyām ūcuṣyoḥ ūcuṣīṣu

Compound ūcuṣi - ūcuṣī -

Adverb -ūcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria