Declension table of ūcivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūcivat | ūcuṣī | ūcivāṃsi |
Vocative | ūcivat | ūcuṣī | ūcivāṃsi |
Accusative | ūcivat | ūcuṣī | ūcivāṃsi |
Instrumental | ūcuṣā | ūcivadbhyām | ūcivadbhiḥ |
Dative | ūcuṣe | ūcivadbhyām | ūcivadbhyaḥ |
Ablative | ūcuṣaḥ | ūcivadbhyām | ūcivadbhyaḥ |
Genitive | ūcuṣaḥ | ūcuṣoḥ | ūcuṣām |
Locative | ūcuṣi | ūcuṣoḥ | ūcivatsu |