Declension table of ūcivas

Deva

NeuterSingularDualPlural
Nominativeūcivat ūcuṣī ūcivāṃsi
Vocativeūcivat ūcuṣī ūcivāṃsi
Accusativeūcivat ūcuṣī ūcivāṃsi
Instrumentalūcuṣā ūcivadbhyām ūcivadbhiḥ
Dativeūcuṣe ūcivadbhyām ūcivadbhyaḥ
Ablativeūcuṣaḥ ūcivadbhyām ūcivadbhyaḥ
Genitiveūcuṣaḥ ūcuṣoḥ ūcuṣām
Locativeūcuṣi ūcuṣoḥ ūcivatsu

Compound ūcivat -

Adverb -ūcivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria