Declension table of ?ūcivas

Deva

MasculineSingularDualPlural
Nominativeūcivān ūcivāṃsau ūcivāṃsaḥ
Vocativeūcivan ūcivāṃsau ūcivāṃsaḥ
Accusativeūcivāṃsam ūcivāṃsau ūcuṣaḥ
Instrumentalūcuṣā ūcivadbhyām ūcivadbhiḥ
Dativeūcuṣe ūcivadbhyām ūcivadbhyaḥ
Ablativeūcuṣaḥ ūcivadbhyām ūcivadbhyaḥ
Genitiveūcuṣaḥ ūcuṣoḥ ūcuṣām
Locativeūcuṣi ūcuṣoḥ ūcivatsu

Compound ūcivat -

Adverb -ūcivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria