Declension table of ?ūchivas

Deva

NeuterSingularDualPlural
Nominativeūchivat ūchuṣī ūchivāṃsi
Vocativeūchivat ūchuṣī ūchivāṃsi
Accusativeūchivat ūchuṣī ūchivāṃsi
Instrumentalūchuṣā ūchivadbhyām ūchivadbhiḥ
Dativeūchuṣe ūchivadbhyām ūchivadbhyaḥ
Ablativeūchuṣaḥ ūchivadbhyām ūchivadbhyaḥ
Genitiveūchuṣaḥ ūchuṣoḥ ūchuṣām
Locativeūchuṣi ūchuṣoḥ ūchivatsu

Compound ūchivat -

Adverb -ūchivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria