Declension table of ?ūchāna

Deva

NeuterSingularDualPlural
Nominativeūchānam ūchāne ūchānāni
Vocativeūchāna ūchāne ūchānāni
Accusativeūchānam ūchāne ūchānāni
Instrumentalūchānena ūchānābhyām ūchānaiḥ
Dativeūchānāya ūchānābhyām ūchānebhyaḥ
Ablativeūchānāt ūchānābhyām ūchānebhyaḥ
Genitiveūchānasya ūchānayoḥ ūchānānām
Locativeūchāne ūchānayoḥ ūchāneṣu

Compound ūchāna -

Adverb -ūchānam -ūchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria