Declension table of ?ūchāna

Deva

MasculineSingularDualPlural
Nominativeūchānaḥ ūchānau ūchānāḥ
Vocativeūchāna ūchānau ūchānāḥ
Accusativeūchānam ūchānau ūchānān
Instrumentalūchānena ūchānābhyām ūchānaiḥ ūchānebhiḥ
Dativeūchānāya ūchānābhyām ūchānebhyaḥ
Ablativeūchānāt ūchānābhyām ūchānebhyaḥ
Genitiveūchānasya ūchānayoḥ ūchānānām
Locativeūchāne ūchānayoḥ ūchāneṣu

Compound ūchāna -

Adverb -ūchānam -ūchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria