Declension table of ?ūcāna

Deva

MasculineSingularDualPlural
Nominativeūcānaḥ ūcānau ūcānāḥ
Vocativeūcāna ūcānau ūcānāḥ
Accusativeūcānam ūcānau ūcānān
Instrumentalūcānena ūcānābhyām ūcānaiḥ ūcānebhiḥ
Dativeūcānāya ūcānābhyām ūcānebhyaḥ
Ablativeūcānāt ūcānābhyām ūcānebhyaḥ
Genitiveūcānasya ūcānayoḥ ūcānānām
Locativeūcāne ūcānayoḥ ūcāneṣu

Compound ūcāna -

Adverb -ūcānam -ūcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria