Declension table of ?ūbjivas

Deva

MasculineSingularDualPlural
Nominativeūbjivān ūbjivāṃsau ūbjivāṃsaḥ
Vocativeūbjivan ūbjivāṃsau ūbjivāṃsaḥ
Accusativeūbjivāṃsam ūbjivāṃsau ūbjuṣaḥ
Instrumentalūbjuṣā ūbjivadbhyām ūbjivadbhiḥ
Dativeūbjuṣe ūbjivadbhyām ūbjivadbhyaḥ
Ablativeūbjuṣaḥ ūbjivadbhyām ūbjivadbhyaḥ
Genitiveūbjuṣaḥ ūbjuṣoḥ ūbjuṣām
Locativeūbjuṣi ūbjuṣoḥ ūbjivatsu

Compound ūbjivat -

Adverb -ūbjivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria