Declension table of ?ūbhivas

Deva

MasculineSingularDualPlural
Nominativeūbhivān ūbhivāṃsau ūbhivāṃsaḥ
Vocativeūbhivan ūbhivāṃsau ūbhivāṃsaḥ
Accusativeūbhivāṃsam ūbhivāṃsau ūbhuṣaḥ
Instrumentalūbhuṣā ūbhivadbhyām ūbhivadbhiḥ
Dativeūbhuṣe ūbhivadbhyām ūbhivadbhyaḥ
Ablativeūbhuṣaḥ ūbhivadbhyām ūbhivadbhyaḥ
Genitiveūbhuṣaḥ ūbhuṣoḥ ūbhuṣām
Locativeūbhuṣi ūbhuṣoḥ ūbhivatsu

Compound ūbhivat -

Adverb -ūbhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria