Declension table of ūṣmetavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣmetavat | ūṣmetavantī ūṣmetavatī | ūṣmetavanti |
Vocative | ūṣmetavat | ūṣmetavantī ūṣmetavatī | ūṣmetavanti |
Accusative | ūṣmetavat | ūṣmetavantī ūṣmetavatī | ūṣmetavanti |
Instrumental | ūṣmetavatā | ūṣmetavadbhyām | ūṣmetavadbhiḥ |
Dative | ūṣmetavate | ūṣmetavadbhyām | ūṣmetavadbhyaḥ |
Ablative | ūṣmetavataḥ | ūṣmetavadbhyām | ūṣmetavadbhyaḥ |
Genitive | ūṣmetavataḥ | ūṣmetavatoḥ | ūṣmetavatām |
Locative | ūṣmetavati | ūṣmetavatoḥ | ūṣmetavatsu |