Declension table of ?ūṣmetavat

Deva

MasculineSingularDualPlural
Nominativeūṣmetavān ūṣmetavantau ūṣmetavantaḥ
Vocativeūṣmetavan ūṣmetavantau ūṣmetavantaḥ
Accusativeūṣmetavantam ūṣmetavantau ūṣmetavataḥ
Instrumentalūṣmetavatā ūṣmetavadbhyām ūṣmetavadbhiḥ
Dativeūṣmetavate ūṣmetavadbhyām ūṣmetavadbhyaḥ
Ablativeūṣmetavataḥ ūṣmetavadbhyām ūṣmetavadbhyaḥ
Genitiveūṣmetavataḥ ūṣmetavatoḥ ūṣmetavatām
Locativeūṣmetavati ūṣmetavatoḥ ūṣmetavatsu

Compound ūṣmetavat -

Adverb -ūṣmetavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria