सुबन्तावली ?ऊष्मपर

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊष्मपरम् ऊष्मपरे ऊष्मपराणि
सम्बोधनम्ऊष्मपर ऊष्मपरे ऊष्मपराणि
द्वितीयाऊष्मपरम् ऊष्मपरे ऊष्मपराणि
तृतीयाऊष्मपरेण ऊष्मपराभ्याम् ऊष्मपरैः
चतुर्थीऊष्मपराय ऊष्मपराभ्याम् ऊष्मपरेभ्यः
पञ्चमीऊष्मपरात् ऊष्मपराभ्याम् ऊष्मपरेभ्यः
षष्ठीऊष्मपरस्य ऊष्मपरयोः ऊष्मपराणाम्
सप्तमीऊष्मपरे ऊष्मपरयोः ऊष्मपरेषु

समास ऊष्मपर

अव्यय ॰ऊष्मपरम् ॰ऊष्मपरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria