Declension table of ?ūṣmapa

Deva

NeuterSingularDualPlural
Nominativeūṣmapam ūṣmape ūṣmapāṇi
Vocativeūṣmapa ūṣmape ūṣmapāṇi
Accusativeūṣmapam ūṣmape ūṣmapāṇi
Instrumentalūṣmapeṇa ūṣmapābhyām ūṣmapaiḥ
Dativeūṣmapāya ūṣmapābhyām ūṣmapebhyaḥ
Ablativeūṣmapāt ūṣmapābhyām ūṣmapebhyaḥ
Genitiveūṣmapasya ūṣmapayoḥ ūṣmapāṇām
Locativeūṣmape ūṣmapayoḥ ūṣmapeṣu

Compound ūṣmapa -

Adverb -ūṣmapam -ūṣmapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria